तत्पर उत नियुक्त - अर्थे आयुक्त, कुशल च शब्दाभ्यां सह षष्ठी सप्तमी च विभक्ती योज्यते । आयुक्त इत्युक्ते नियोजनम् ।
उदाहरणम् -
आयुक्त: कुशलो वा हरिपूजने हरिपूजनस्य वा - हरिपूजन में संलग्न या निपुण ।।
हिन्दी -
तत्पर तथा नियुक्त अर्थ में आयुक्त और कुशल शब्दों के साथ षष्ठी तथा सप्तमी विभक्ति होती है ।
इति
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEi_0oQr9vB5gIfMGP9B52tvn37ObAgiTIlv3tp3pHMk4B9jgGeAzTIs1v_EqvtiXn1De__SxAd9gb0g3_27mUz0yBcIo3h-8M5s0o09NK9qtI0vm_FCxgaaTmiTWUJZbRXrOqsY9-XI1Mo/s1600/sanskritjagat.png)
0 टिप्पणियाँ