आयुक्‍तकुशलाभ्‍यां चासेवायाम् - सप्‍तमी विभक्ति: ।।


सूत्रम् - आयुक्‍तकुशलाभ्‍यां चासेवायाम् ।। 2/3/40 ।।

तत्‍पर उत नियुक्‍त - अर्थे आयुक्‍त, कुशल च शब्‍दाभ्‍यां सह षष्‍ठी सप्‍तमी च विभक्‍ती योज्‍यते । आयुक्‍त इत्‍युक्‍ते नियोजनम् ।

उदाहरणम् - 
आयुक्‍त: कुशलो वा हरिपूजने हरिपूजनस्‍य वा - हरिपूजन में संलग्‍न या निपुण ।।

हिन्‍दी - 
तत्‍पर तथा नियुक्‍त अर्थ में आयुक्‍त और कुशल शब्‍दों के साथ षष्‍ठी तथा सप्‍तमी विभक्ति होती है ।

इति

टिप्पणियाँ