मनुस्मृति – एक विवादित महाग्रन्थ

चित्र गूगल से साभार ॐ वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् । आचरश्चैव साधू…

बाहुलकं किम् ?

क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यतोऽपि विधेर्विधानं बह…

श्लोकमाध्यमेन अष्टादशपुराणानां स्मरणम्

अष्टादशपुराणानि मद्वयं भद्वयं चैव ब्रत्रयं वचतुष्टयम् । अनापलिङ्गकूर्मानि पुराण…

देवस्तुतिः केन कीदृशञ्च

स्वयं यजति चेद् देवमुत्तमा सोदरात्मजैः । मध्यमा या यजेद् भृत्यैरधमा याजनक्रिया …

पञ्च देवतरवः ।।

पञ्चैते देवतरवो मन्दारः पारिजातकः सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ।। १…

राष्ट्रिय-ई-वेबिनार : प्रमाणपत्रवितरणम् ।।

मित्राणि सादरं सूच्‍यते यत् संस्‍कृतजगता आयोजितेषु राष्ट्रिय-ई-वेबिनार-कार्यक्र…

ज़्यादा पोस्ट लोड करें कोई परिणाम नहीं मिला