यतश्च निर्धारणम् 。。。 सप्तमी विभक्तिः ।।


सूत्रम् – यतश्च निर्धारणम् ।। 2 ⁄  3 ⁄ 41 ।।
(अधिकरण कारकम् )

जाति‚ गुण‚ क्रिया‚ संज्ञा एतेषां विशेषताधारेण कस्यचित् कस्माचित् समुदायात् पृथक्करणं (आवंटनम्) इत्युच्यते । यस्मात् किमपि निर्धार्यते तस्मिन् षष्ठी उत सप्तमी विभक्तिः भवति ।

उदाहरणम् – 
नृणां नृषु वा ब्राह्मणः श्रेष्ठः – मनुष्यों में ब्राह्मण श्रेष्ठ है ।
गवां गोषु वा कृष्णा बहुक्षीरा – गायों में काली गाय अधिक दूध देती है ।
गच्छतां गच्छत्सु वा धावन् शीघ्रः – चलनेवालों में दौड़ने वाला शीघ्र जाता है ।
छात्राणां छात्रेषु वा मैत्रः पटुः – छात्रों में मैत्र चतुर है । 

हिन्दी – 
जाति‚ गुण‚ क्रिया‚ संज्ञा की विशेषता के आधार पर किसी एक को अपने समुदाय से पृथक् करने को निर्धारण या छाँटना कहते हैं । जिसमें से निर्धारण किया जाए उसमें षष्ठी तथा सप्तमी दोनों विभक्तियाँ होती हैं ।


इति

टिप्पणियाँ