(अधिकरण कारकम् )
जाति‚ गुण‚ क्रिया‚ संज्ञा एतेषां विशेषताधारेण कस्यचित् कस्माचित् समुदायात् पृथक्करणं (आवंटनम्) इत्युच्यते । यस्मात् किमपि निर्धार्यते तस्मिन् षष्ठी उत सप्तमी विभक्तिः भवति ।
उदाहरणम् –
नृणां नृषु वा ब्राह्मणः श्रेष्ठः – मनुष्यों में ब्राह्मण श्रेष्ठ है ।
गवां गोषु वा कृष्णा बहुक्षीरा – गायों में काली गाय अधिक दूध देती है ।
गच्छतां गच्छत्सु वा धावन् शीघ्रः – चलनेवालों में दौड़ने वाला शीघ्र जाता है ।
छात्राणां छात्रेषु वा मैत्रः पटुः – छात्रों में मैत्र चतुर है ।
हिन्दी –
जाति‚ गुण‚ क्रिया‚ संज्ञा की विशेषता के आधार पर किसी एक को अपने समुदाय से पृथक् करने को निर्धारण या छाँटना कहते हैं । जिसमें से निर्धारण किया जाए उसमें षष्ठी तथा सप्तमी दोनों विभक्तियाँ होती हैं ।
इति
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEi_0oQr9vB5gIfMGP9B52tvn37ObAgiTIlv3tp3pHMk4B9jgGeAzTIs1v_EqvtiXn1De__SxAd9gb0g3_27mUz0yBcIo3h-8M5s0o09NK9qtI0vm_FCxgaaTmiTWUJZbRXrOqsY9-XI1Mo/s1600/sanskritjagat.png)
0 टिप्पणियाँ