स्वामीश्वराधिपतिदायाद 。。。 सप्तमी विभक्तिः ।।

सूत्रम् – स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च ।। २ ⁄ ३ ⁄ ३९ ।।

स्वामी‚ ईश्वरः‚ अधिपतिः‚ दायादः‚ साक्षी‚ प्रतिभू‚ प्रसूत च सप्तशब्दानां योगे षष्ठी सप्तमी च विभक्ती भवतः ।

उदाहरणम् – 
गवां गोषु वा स्वामी – गायों का स्वामी ।
गवां गोषु वा प्रसूतः – गायों में उत्पन्न ।


हिन्दी – 
स्वामी‚ ईश्वर‚ अधिपति‚ दायाद‚ साक्षी‚ प्रतिभू और प्रसूत इन सात शब्दों के योग में षष्ठी तथा सप्तमी दोनों विभक्तियां होती हैं ।

इति

टिप्पणियाँ