पंचमी विभक्‍ते ... सप्‍तमी विभक्ति: ।।


सूत्रम् - पंचमी विभक्‍ते ।। 2/3/42 ।।
( अधिकरण कारकम् )
द्वाभ्‍यां तुलनायां यस्‍मात् विभेद:, विशेषणं वा उच्‍यते तस्मिन् पंचमी विभक्ति: भवति । विभक्‍त इत्‍युक्‍ते विभाग:, भेद: वा ।

उदाहरणम् - 
माथुरा: पाटलिपुत्रकेभ्‍य: आढ्यतरा: - मथुरावासी पटना के लोगों से अधिक ध्‍ानी हैं ।

हिन्‍दी - 
दो चीजों की तुलना में जिससे विशेषता या विभेद बतलाया ताजा है उससे पंचमी विभक्ति होती है ।

इति

टिप्पणियाँ