भविष्‍यकालस्‍य प्रगतिशीलवाक्‍यानि - Future Continuous Tense (Learn Sanskritam)






अद्यतनीयां संस्‍कृतप्रशिक्षणकक्ष्‍यायां वयं प्रगतिशीलानां कार्याणां विषये अनुवादं पठाम: । एतेषां वाक्‍यानां निर्माणं यथा पूर्वमेव निर्दिष्‍टम् भविष्‍यति आंग्‍लपरम्‍परया एव क्रियते । सारल्‍यदृष्‍ट्या अत्र सा‍ विधि: एव दीयते । पठन्‍तु लाभं स्‍वीकुर्वन्‍तु च ।।



पुलिंग-एकवचनम्
साधारणवाक्‍यम् नकारात्‍मकवाक्‍यम् प्रश्‍नवाचकवाक्‍यम् नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
स: गच्‍छन् भविष्‍यति स: गच्‍छन् न भविष्‍यति किं स: गच्‍छन् भविष्‍यति ? किं स: गच्‍छन् न भविष्‍यति ?
वह जा रहा होगा वह नहीं जा रहा होगा क्‍या वह जा रहा होगा ? क्‍या वह नहीं जा रहा होगा ?
भवान् गच्‍छन् भविष्‍यति भवान् गच्‍छन् न भविष्‍यति किं भवान गच्‍छन् भविष्‍यति ? किं भवान् गच्‍छन् न भविष्‍यति ?
आप जा रहे होगे आप नहीं जा रहे होगे क्‍या आप जा रहे होगे ? क्‍या आप नहीं जा रहे होगे ?
अहं गच्‍छन् भविष्‍यामि अहं गच्‍छन् न भविष्‍यामि किम् अहं गच्‍छन् भविष्‍यामि ? किम् अहं गच्‍छन् न भविष्‍यामि ?
मैं जा रहा हूँगा मैं नहीं जा रहा हूँगा क्‍या मैं जा रहा हूँगा ? क्‍या मैं नहीं जा रहा हूँगा ?







पुलिंग-बहुवचनम्
साधारणवाक्‍यम् नकारात्‍मकवाक्‍यम् प्रश्‍नवाचकवाक्‍यम् नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
ते गच्‍छन्त: भविष्‍यन्ति ते गच्‍छन्त: न भविष्‍यन्ति किं ते गच्‍छन्त: भविष्‍यन्ति ? किं ते गच्‍छन्त: न भविष्‍यन्ति ?
वे जा रहे होगे वे नहीं जा रहे होगे क्‍या वे जा रहे होगे ? क्‍या वे नहीं जा रहे होगे ?
भवन्‍त: गच्‍छन्त: भविष्‍यन्ति भवन्‍त: गच्‍छन्त: न भविष्‍यन्ति किं भवन्‍त: गच्‍छन्त: भविष्‍यन्ति ? किं भवन्‍त: गच्‍छन्त: न भविष्‍यन्ति ?
आपलोग जा रहे होगे आपलोग नहीं जा रहे होगे क्‍या आपलोग जा रहे होगे ? क्‍या आपलोग नहीं जा रहे होगे ?
वयं गच्‍छन्त: भविष्याम: वयं गच्‍छन्त: न भविष्याम: किं वयं गच्‍छन्त: भविष्याम: ? किं वयं गच्‍छन्त: न भविष्याम: ?
हम जा रहे होगे हम नहीं जा रहे होगे क्‍या हम जा रहे होगे ? क्‍या हम नहीं जा रहे होगे ?





स्‍त्रीलिंग-एकवचनम्
साधारणवाक्‍यम् नकारात्‍मकवाक्‍यम् प्रश्‍नवाचकवाक्‍यम् नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
सा गच्‍छन्ती भविष्‍यति सा गच्‍छन्‍ती न भविष्‍यति किं सा गच्‍छन्‍ती भविष्‍यति ? किं सा गच्‍छन्‍ती न भविष्‍यति ?
वह जा रही होगी वह नहीं जा रही होगी क्‍या वह जा रही होगी ? क्‍या वह नहीं जा रही होगी ?
भवती गच्‍छन्ती भविष्‍यति भवती गच्‍छन्ती न भविष्‍यति किं भवती गच्‍छन्ती भविष्‍यति ? किं भवती गच्‍छन्ती न भविष्‍यति ?
आप जा रही होगी आप नहीं जा रही होगी क्‍या आप जा रही होगी ? क्‍या आप नहीं जा रही होगी ?
अहं गच्‍छन्ती भविष्‍यामि अहं गच्‍छन्ती न भविष्‍यामि किम् अहं गच्‍छन्ती भविष्‍यामि ? किम् अहं गच्‍छन्ती न भविष्‍यामि ?
मैं जा रही हूँगी मैं नहीं जा रही हूँगी क्‍या मैं जा रही हूँगी ? क्‍या मैं नहीं जा रही हूँगी ?





स्‍त्रीलिंग-बहुवचनम्
साधारणवाक्‍यम् नकारात्‍मकवाक्‍यम् प्रश्‍नवाचकवाक्‍यम् नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
ता: गच्‍छन्‍त्‍य: भविष्‍यन्ति ता: गच्‍छन्‍त्‍य: न भविष्‍यन्ति किं ता: गच्‍छन्‍त्‍य: भविष्‍यन्ति ? किं ता: गच्‍छन्‍त्‍य: न भविष्‍यन्ति ?
वे जा रही होगी वे नहीं जा रही होगी क्‍या वे जा रही होगी ? क्‍या वे नहीं जा रही होगी ?
भवत्‍य: गच्‍छन्‍त्‍य: भविष्‍यन्ति भवत्‍य: गच्‍छन्‍त्‍य: न भविष्‍यन्ति किं भवत्‍य: गच्‍छन्‍त्‍य: भविष्‍यन्ति ? किं भवत्‍य: गच्‍छन्‍त्‍य: न भविष्‍यन्ति ?
आपलोग जा रही होगी आपलोग नहीं जा रही होगी क्‍या आपलोग जा रही होगी ? क्‍या आपलोग नहीं जा रही होगी ?
वयं गच्‍छन्‍त्‍य: भविष्याम: वयं गच्‍छन्‍त्‍य: न भविष्याम: किं वयं गच्‍छन्‍त्‍य: भविष्याम: ? किं वयं गच्‍छन्‍त्‍य: न भविष्याम: ?
हम जा रही होगी हम नहीं जा रही होगी क्‍या हम जा रही होगी ? क्‍या हम नहीं जा रही होगी ?








एतानि सन्ति कानिचन् वाक्‍यानि प्रगतिशीलानां वाक्‍यानां प्रति । अद्य एतावत् एव अलम् ।। अग्रिम् कक्ष्‍यायां पूर्णकार्यवाक्‍यानां विषये पठिष्‍याम: । तावत् नमो नम: ।।


सर्वे भवन्‍तु सुखिन: , सर्वे सन्‍तु निरामया:
सर्वे भद्राणि पश्‍यन्‍तु , मा कश्चित् दु:खभागभवेत् ।।
संस्‍कृतजगत्

टिप्पणियाँ