Ticker

6/recent/ticker-posts
लघुसिद्धान्‍तकौमुदी लेबल वाली पोस्ट दिखाई जा रही हैंसभी दिखाएं
यत्ननिरूपणम् ।।
उच्चारणस्थानानि ।।
सवर्णसंज्ञासूत्रम् ।।
अनुनासिकसंज्ञासूत्रम् ।।
उदात्तानुदात्तस्वरितसंज्ञासूत्रम् ।।
ह्रस्वदीर्घप्लुतसंज्ञासूत्रम् ।।
४२ प्रत्याहारपरिचयः ।।
प्रत्याहारसंज्ञासूत्रम् ।।
लोपसंज्ञासूत्रम् ।।
इत्‍संज्ञासूत्रम् ।।
अक्षरसमाम्नायः ।।
मंगलाचरणम् - लघुसिद्धान्‍तकौमुदी ।
एकवचनं संबुद्धि: - अजन्‍तपुल्लिंगप्रकरणम् ।।
रामा: (प्रथमा विभक्ति:, बहुवचनम्) - रूपसिद्धि: ।।
बहुषु बहुवचनम् - अजन्‍तपुलिंगप्रकरणम् ।।
रामौ (प्रथमा विभक्ति:, द्विवचनम्) - रूपसिद्धि: ।।
सरूपाणामेकशेष एकविभक्‍तौ - अजन्‍तपुलिंगप्रकरणम् ।।
तस्‍य लोप: - अजन्‍तपुलिंगप्रकरणम् ।।
उपदेशेSजनुनासिक इत् - अजन्‍तपुलिंगप्रकरणम् ।।
राम: (प्रथमा विभक्ति:, एकवचनम्) - रूपसिद्धि: ।।
ज़्यादा पोस्ट लोड करें कोई परिणाम नहीं मिला