(जिस अंग के विकार से शरीर को विकृत माना जाए, उस अंग में तृतीया विभक्ति होती है।) नेत्रेण अन्धोऽपि पथि सम्यक् व्य…
(क्रिया की विशेषता बतानेवाले शब्द को क्रियाविशेषण कहते हैं क्रियाविशेषण में तृतीया विभक्ति होती है। कहीं अव्यय श…
(सह, साकम्, सार्धम्, समम् के साथ तृतीया विभक्ति होती है) नक्षत्रेण सह चन्द्रमा उदेति = ताराओं के साथ चन्द्रमा उग…
{कर्मवाच्य (पॅसिव्ह व्हाइस) में कर्त्ता में तृतीया विभक्ति, कर्म में प्रथमा विभक्ति तथा क्रिया कर्म के अनुसार व…
{ करण कारक (क्रिया सम्पन्न करने का साधन) में तृतीया विभक्ति होती है ।} मथन्या मथ्नाति दधि माता = मां मथनी से दही…
करणकारकम् साधकतमं करणम् कर्तृकरणयोस्तृतीया संज्ञोSन्यतरस्यां..... प्रकृत्यादिभ्य उपसंख्यानम् …
यजे: कर्मण: करणसंज्ञा सम्प्रदानस्य च कर्मसंज्ञा (वार्तिकम्) यज् धातो: कर्मण: करणसंज्ञा भवति, तस्य सम्…
सूत्रम् - तुल्यार्थेरतुलोपमाभ्यां तृतीयाSन्यतरस्याम् 'तुला', 'उपमा' शब्दयोरतिरिक्…
सूत्रम् - पृथग्विनानाभिस्तृतीयाSन्यतरस्याम् । पृथक्, विना, नाना शब्दानां योगे तृतीया, द्वितीया, पंचम…
अशिष्टव्यवहारे दाण: प्रयोगे चतुर्थ्यर्थे तृतीया । अशिष्टव्यवहार: सन् दाण् धातु प्रयोगे चतुर्थी अर्थे अपि …
हेतौ - हेत्वर्थे तृतीया स्यात् हेतुवाचकशब्दै: सह अर्थात् यस्मात् कारणात् किमपि कार्यं क्रियते तस्य कार…
इत्थंभूतलक्षणे यदा कश्चित् व्यक्ति:/वस्तु: वा केनचित् विशेषचिन्हेन ज्ञापित: भवति चेत् तस्मिन् विशेष चि…
येनाड्.ग विकार: यस्मिन् अंगे विकार: सन् व्यक्ति: विकारयुक्त: दृष्यते तस्मिन् विकृतांगे तृतीया विभक्ति: …
सहयुक्तेSप्रधाने सहार्थेन युक्ते अप्रधाने तृतीया स्यात् । सह् (साथ) तस्य समानार्थीशब्दै: सह च (साकं,…
अपवर्गे तृतीया अस्य सूत्रस्य पूर्णार्थं प्राप्तुं 'कालाध्वनो...' सूत्रस्यावृत्ति: करणीया भवति …
दिव: कर्म च दिव् (खेलना) धातो: साधकतमं कारकं कर्मसंज्ञकं स्यात् 'च'कार ग्रहणे च तृतीया अपि स्यात्…
प्रकृत्यादिभ्य उपसंख्यानम् (वार्तिकम्) प्रकृति (स्वभाव) आदि शब्दानां योगे तृतीया विभक्ति: भवति । …
संज्ञोSन्यतरस्यां कर्मणि सम् उपसर्गपूर्वकं 'ज्ञा' धातो: योगे कर्मण: विकल्पेन करणसंज्ञा भवति । …
साधकतमं करणम् - स्वकार्यसिद्ध्यर्थं कर्ता यस्य सर्वाधिकं सहायतामपेक्षते तत् करणमिति कथ्यते । कर्तृकरणय…
सामाजिकम्