वैदिक सन्धि प्रक्रिया-स्‍वर सन्धि: (द्विसन्धि:)





     प्रगृह्यसंज्ञायां यदि कस्‍यचित् स्वरस्‍य उभयत: स्‍वरा: भवन्ति चेत् तत् 'द्विसन्धि:' कथ्‍यते ।


यथा--- अभूदु भा उ अंशवे इत्‍यस्मिन् प्रगृह्य 'उ' वर्णस्‍य उभयत: क्रमश: 'आ' तथा च 'अ' अस्ति ।

टिप्पणियाँ