मुखपृष्ठवैदिक स्वर सन्धि: वैदिक सन्धि प्रक्रिया-स्वर सन्धि: (द्विसन्धि:) SANSKRITJAGAT नवंबर 26, 2011 0 टिप्पणियां Facebook Twitter प्रगृह्यसंज्ञायां यदि कस्यचित् स्वरस्य उभयत: स्वरा: भवन्ति चेत् तत् 'द्विसन्धि:' कथ्यते । यथा--- अभूदु भा उ अंशवे इत्यस्मिन् प्रगृह्य 'उ' वर्णस्य उभयत: क्रमश: 'आ' तथा च 'अ' अस्ति । Tags वैदिक स्वर सन्धि: वैदिकसन्धिः Facebook Twitter
टिप्पणी पोस्ट करें