हिन्‍दी दिवसस्‍य शुभकामना:

प्रिय बान्‍धवा:
हिन्‍दी अस्‍माकं मातृभाषा इति वारं-वारं कथनस्‍य आवश्‍यकता नास्ति ।  अद्य हिन्‍दी भाषाया: महत्‍वं वैदेशिकेषु अपि वर्धते इति हर्षस्‍य विषय: ।  भारते अपि हिन्‍दी भाषाया: वर्चस्‍वं स्‍थापितं सम्‍प्रति ।  अस्‍माकं विविधा: संस्‍था: अपि अस्‍य वर्धनाय प्रयत्‍नं कुर्वन्‍त: सन्ति सतत रूपेण ।
अग्रे कदाचित् चतुर्पंच वर्षेभ्‍य: एव वयं हिन्‍दीभाषां विश्‍वस्‍य प्रमुखभाषारूपेण द्रष्‍टुं शक्‍नुयाम इति मे आशा ।  सम्‍प्रति जालजगति अपि हिन्‍दीभाषाया: प्रसार: वर्धमान: अस्ति ।  जना: स्‍वेच्छिकरूपेण हिन्‍दीभाषाया: प्रयोगं कुर्वन्‍त: सन्ति ।  हिन्‍दू अपि सम्‍प्रति जागृत: अस्ति अत: सम्‍प्रति वक्‍तुं शक्‍यमस्ति यत् अस्‍माकमेषा भाषा शीघ्रमेव विश्‍वभाषा इति भविष्‍यति ।

हिन्‍दीदिवसे भवतां सर्वेषां कृते संस्‍कृतजगत: हार्दिकं धन्‍यवादा: आभार: च हिन्‍दीभाषावर्धनाय
हिन्‍दी दिवसे काव्‍यमाध्‍यमेन सर्वान् शुभकामना: ददत् कवि आनन्‍दस्‍य एतां रचनाम् अवश्‍यमेव पठन्‍तु ।

हिन्‍दी हिन्‍दुस्‍थान हमारा 
-->

टिप्पणियाँ