लिड्. लकार प्रयोग: - 4

इच्‍छार्थेषु लिड्. लोटौ ।3।3।157। 

इच्‍छा - 
भावन् शीघ्रं निरोगो भवेत् (भवतु वा) ।
(आप शीघ्र स्‍वस्‍थ हो जाएँ) । 

प्राप्‍तकाल: - 
प्रसाधयतु भवान् स्‍वां योग्‍यताम् । 
(आप अपनी योग्‍यता दिखाएँ) । 

कामचारानुज्ञा - 
अपि याहि, अपि तिष्‍ठ । 
(तुम चाहो तो जा सकते हो और चाहो तो ठहर सकते हो) । 

इति

टिप्पणियाँ