हस् धातु (हँसना) – परस्मैपदी

लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: हसतिहसतःहसन्ति
मध्‍यमपुरुष: हससिहसथःहसथ
उत्‍तमपुरुष: हसामिहसावःहसामः

लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: हसिष्यति हसिष्यतः हसिष्यन्ति
मध्‍यमपुरुष: हसिष्यसि हसिष्यथः हसिष्यथ
उत्‍तमपुरुष: हसिष्यामि हसिष्यावः हसिष्यामः

लड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अहसत् अहसताम् अहसन्
मध्‍यमपुरुष: अहसः अहसतम् अहसत
उत्‍तमपुरुष: अहसम् अहसाव अहसाम

लोट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: हसतु हसताम् हसन्तु
मध्‍यमपुरुष: हस हसतम् हसत
उत्‍तमपुरुष: हसानि हसाव हसाम

विधिलिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: हसेत् हसेताम् हसेयुः
मध्‍यमपुरुष: हसेः हसेतम् हसेत
उत्‍तमपुरुष: हसेयम् हसेव हसेम

आशीर्लिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: हस्यात् हस्यास्ताम् हस्यासुः
मध्‍यमपुरुष: हस्याः हस्यास्तम् हस्यास्त
उत्‍तमपुरुष: हस्यासम् हस्यास्व हस्यास्म

लिट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: जहास जहासतुः जहासुः
मध्‍यमपुरुष: जहासिथ जहासथुः जहस
उत्‍तमपुरुष: जहास‚जहस जहसिव जहसिम

लुट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: हसिता हसितारौ हसितारः
मध्‍यमपुरुष: हसितासि हसितास्थः हसितास्थ
उत्‍तमपुरुष: हसितास्मि हसितास्वः हसितास्मः

लुड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अहासीत् अहासिष्टाम् अहासिषुः
मध्‍यमपुरुष: अहासीः अहासिष्टम् अहाष्ट
उत्‍तमपुरुष: अहासिषम् अहासिष्व अहासिष्म

लृड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अहसिष्यत् अहसिष्यताम् अहसिष्यन्
मध्‍यमपुरुष: अहसिष्यः अहसिष्यतम् अहसिष्यत
उत्‍तमपुरुष: अहसिष्यम् अहसिष्याव अहसिष्याम

इति

टिप्पणियाँ