स्था ⁄ तिष्ठ् धातु (ठहरना) – परस्मैपदी

लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: तिष्ठतितिष्ठतःतिष्ठन्ति
मध्‍यमपुरुष: तिष्ठसितिष्ठथःतिष्ठथ
उत्‍तमपुरुष: तिष्ठामितिष्ठावःतिष्ठामः

लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: स्थास्यतिस्थास्यतःस्थास्यन्ति
मध्‍यमपुरुष: स्थास्यसिस्थास्यथःस्थास्यथ
उत्‍तमपुरुष: स्थास्यामिस्थास्यावःस्थास्यामः

लड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अतिष्ठत् अतिष्ठताम् अतिष्ठन्
मध्‍यमपुरुष: अतिष्ठः अतिष्ठतम् अतिष्ठत
उत्‍तमपुरुष: अतिष्ठम् अतिष्ठाव अतिष्ठाम

लोट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: तिष्ठतु तिष्ठताम् तिष्ठन्तु
मध्‍यमपुरुष: तिष्ठ तिष्ठतम् तिष्ठत
उत्‍तमपुरुष: तिष्ठानि तिष्ठाव तिष्ठाम

विधिलिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: तिष्ठेत् तिष्ठेताम् तिष्ठेयुः
मध्‍यमपुरुष: तिष्ठेः तिष्ठेतम् तिष्ठेत
उत्‍तमपुरुष: तिष्ठेयम् तिष्ठेव तिष्ठेम

आशीर्लिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: स्थेयात् स्थेयास्ताम् स्थेयासुः
मध्‍यमपुरुष: स्थेयाः स्थेयास्तम् स्थेयास्त
उत्‍तमपुरुष: स्थेयासम् स्थेयास्व स्थेयास्म

लिट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: तस्थौ तस्थतुः तस्थुः
मध्‍यमपुरुष: तस्थिथ‚तस्थाथ तस्थथुः तस्थ
उत्‍तमपुरुष: तस्थौ तस्थिव तस्थिम

लुट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: स्थाता स्थातारौ स्थातारः
मध्‍यमपुरुष: स्थातासि स्थातास्थः स्थातास्थ
उत्‍तमपुरुष: स्थातास्मि स्थातास्वः स्थातास्मः

लुड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अस्थात् अस्थाताम् अस्थुः
मध्‍यमपुरुष: अस्थाः अस्थातम् अस्थात
उत्‍तमपुरुष: अस्थाम् अस्थाव अस्थाम

लृड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अस्थास्यत् अस्थास्यताम् अस्थास्यन्
मध्‍यमपुरुष: अस्थास्यः अस्थास्यतम् अस्थास्यत
उत्‍तमपुरुष: अस्थास्यम् अस्थास्याव अस्थास्याम

इति

टिप्पणियाँ

एक टिप्पणी भेजें