ब्रह्मा बृहस्पतये प्राेवाच, बृहस्पतिरिन्द्राय, इन्द्रो भारद्वाजाय, भारद्वाज: ऋषिभ्य:, ऋषयो ब्राह्मणेभ्य: । (ऋक्तन्त्र 1.4)
ब्रह्मा > बृहस्पति > इन्द्र > भारद्वाज > ऋषिगण > ब्राह्मणवर्ग
बृहस्पतिरिन्द्राय दिव्यं वर्षसहस्रं प्रतिपदोक्तानां शब्दानां शब्दपारायणं प्राेवाच । (महाभाष्य 1/1/1/)
ब्रह्मा सहस्र दिव्यवर्षपर्यन्तं इन्द्राय प्रत्येकानां पदोक्तशब्दानां शब्दपारायणं कारितवान् ।
इति
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEi_0oQr9vB5gIfMGP9B52tvn37ObAgiTIlv3tp3pHMk4B9jgGeAzTIs1v_EqvtiXn1De__SxAd9gb0g3_27mUz0yBcIo3h-8M5s0o09NK9qtI0vm_FCxgaaTmiTWUJZbRXrOqsY9-XI1Mo/s1600/sanskritjagat.png)
0 टिप्पणियाँ