अपवर्गे तृतीया - तृतीयाविभक्ति: ।।



अपवर्गे तृतीया

अस्‍य सूत्रस्‍य पूर्णार्थं प्राप्‍तुं 'कालाध्‍वनो...' सूत्रस्‍यावृत्ति: करणीया भवति । अपवर्ग इत्‍युक्‍ते फलप्राप्ति: । चेत् यस्मिन् समये यत् किमपि कर्तुं यावत् समयं स्‍वीकृयते तस्मिन् समये, मार्गे च तृतीया विभक्ति: भवति ।


उदाहरणम् -
मासेन व्‍याकरणम् अधीतवान्
महीने भर में व्‍याकरण पढ लिया ।

क्रोशेन पुस्‍तकं पठितवान् ।
एक कोश में पुस्‍तक पढ़ डाला ।

सप्‍तभि: दिनै: निरोगो जात:
सात दिन में रोगरहित (निरोगी) हो गया ।

इति

टिप्पणियाँ