एकं इतोपि ददातु कलह: जायमान: अस्ति ।



एकदा एक: युवक: एकस्मिन् विपणीं (दुकान में) गत: ।

स: क्रेतां (दुकानदार) प्रति एकचसक (ग्‍लास) सूप: (जूस) दातुम् उक्‍तवान्

यदा क्रेता तं एकचसक सूप: दत्‍तवान् तदा स: सूपं पीत्‍वा 'एकं इतोपि ददातु कलह: जायमान: (झगडा होने वाला) अस्ति' इति उक्‍तवान ।
एकं इतोपि पीत्‍वा स: तथैव पुन: उक्‍तवान यत् एकं इतोपि ददातु कलह: जायमान: अस्ति
एतत् श्रुत्‍वा क्रोधेन क्रेता उक्‍तवान यत् कदा केन वा सह कलह: जायमान: अस्ति
स: उत्‍तरं दत्‍तवान यत् भवता सह भविष्‍यति यदा भवान धनस्‍य कृते वदिष्‍यति तर्हि ।

हाहा हाहा

टिप्पणियाँ

एक टिप्पणी भेजें