फागगानं कथं कुर्वन्ति ।।










होलिकोत्‍सवावसरे ग्रामीणक्षेत्रे फागगानं चलति प्रत्‍येकस्मिन् क्षेत्रे  । ग्रामीणजना: तु फागगानं जानन्ति एव किन्तु नगरीया: नैव जानन्ति प्रायश:  ।  एतत् सर्वं विचिन्‍त्‍य कवि ‘आर्त’ महोदयेन भागगानस्‍य विधा चलचित्ररूपेण प्रकाशिता  ।  तत् चलचित्रं अहं भवतां पुरत: प्रकाशयामि  ।  एतत् श्रुत्‍वा भवन्‍त: ज्ञातुं शक्‍नुवन्ति यत् फागगानस्‍य का विधा  ।  कथं फागगीतं गायन्ति  ।  कथं होलीमतवाला गायन्ति  ।  एते द्वे चलचित्रे प्रकाशयाम: अत्र  ।

दृष्‍ट्वा आनन्‍दं स्‍वीकुर्वन्‍तु  ।।
भवदीय: - आनन्‍द: 


टिप्पणियाँ