संगणकचित्रकोश:

संचालक:
कटुवसनम्    

वातायनम्
मृदुवसनम्

सान्‍द्रमुद्रिका
हस्‍तम्रोट:
अबाधविद्युतदाता
अन्‍तरसंचालक:
मूषक:
पिंजपटलम्

मृदुवसनम्

टिप्पणियाँ

  1. चित्र सह अद्भुत विवेचनं! अभिनंदनम्|
    किम न भवान आंग्ल शब्दमपि ददिष्यते?

    जवाब देंहटाएं
  2. जैसाकि मैने पहले ही बताया था, सह के योग में तृतीया होती है
    चित्रेण सह अभ्‍दुतं विवेचनम् ।
    अभिनन्‍दनम् ।
    किमर्थं न भवान् आंग्‍लशब्‍दमपि ददाति ।

    ददाति - देता है, देते हैं
    किम् - क्‍या
    किमर्थं - किस लिये

    जवाब देंहटाएं

एक टिप्पणी भेजें