अवधी कजली गीतानि श्रृण्‍वन्‍तु - Listen Awadhi Kajli Songs



              


         श्रावणमासस्‍य प्रायश: 15 दिनानि गतानि सन्ति । इदानीमपि संस्‍कृतजगतेन एकमपि कज्‍जलीगीतादिकं प्रस्‍तुतं नैव कृतमस्ति । श्रावणमासे नियम: एष: एव यत् न्‍यूनातिन्‍यूनं एकं द्वयं तु कजलीगीतम् अवश्‍यमेव भवेत ।
अतएव अद्य भवतां सर्वेषां कृते आनीतवानस्मि कवि 'आर्त' महोदयस्‍य कज्‍जलीगीतेन सह एव कानिचन् इतोपि गीतानि । एतानि गीतानि तेन स्‍वयमेव वाद्ययन्‍त्रं (हारमोनियम) वादयित्‍वा गीतानि सन्ति । सहगायकेषु कुमारमंगलम (स्‍वरूपानन्‍द:) , ज्‍योति, अहं चापि अस्मि ।


एतानि गीतानि प्रायश: अवधी भाषायां सन्ति ।


अध: सन्ति एतानि गीतानि, श्रृण्‍वन्‍तु, तलपूरयन्‍तु च



आज हमरे अंगना अइहैं - शबरी प्रसंग




झूलत राम सिया की जोडी - कजली




निरखत डगरिया मोरी - शबरी प्रसंग




पुकार मन पपिहा - शबरी प्रसंग





संस्‍कृतजगत्


टिप्पणियाँ