संस्‍कृतभारत्या: संस्‍थापक: माननीय चमूकृष्‍णशास्‍त्रीवर्यस्‍य साक्षात्‍कार:








          संस्‍कृतभारत्या: संस्‍थापक: माननीय चमूकृष्‍णशास्‍त्रीवर्यस्‍य साक्षात्‍कार:
संस्‍कृतस्‍य प्रचाराय कृतसंकल्‍प: संस्‍कृतभारतीया: यस्‍य संरक्षणं प्राप्‍य किमपि कर्तुं उद्यता: भवन्ति स: अस्ति अस्‍माकं महान् माननीय: श्री चमूकृष्‍णशास्त्रिवर्य: । अस्‍य एव दृढसंकल्‍पस्‍य परिणाम: अस्ति यत् सम्‍प्रति देशे पंचग्रामा: पूर्णसंस्‍कृतग्रामा: अभवन् पुनश्‍च केचन् जायमाना: अपि सन्ति । देशे लक्षाधिकजना: सम्‍प्रति संस्‍कृते वाग्‍व्‍यवहारं कर्तुं शक्‍नुवन्ति ।
          तस्‍य एव संकल्‍प: दृष्‍ट: जगतेन अस्मिन् वर्षे जनवरी मासे विश्‍वसंस्‍कृतपुस्‍तकमेला रूपेण । स: महान्‍त: महोदय: परिचयस्‍य आवश्‍यकतां न धरति अपितु तस्‍य नाम एव तस्‍य सम्‍पूर्णं परिचयम् । तस्‍य एव महापुरुषस्‍य साक्षात्‍कार: सम्‍प्रति भवतां समक्षे प्रस्‍तोमि । एतत् चलचित्रम् अवश्‍यमेव पश्‍यतु । यतोहि भवन्‍त: अग्रे निश्‍चयेन सगर्वेण वदिष्‍यन्ति यत् वयं महात्‍मा श्रीचमूकृष्‍णशास्त्रिवर्यस्‍य युगे आस्‍म: ।

पश्‍यन्‍तु एतत् चलचित्र, अन्‍यान् जनान् अपि प्रेरयन्‍तु ।

टिप्पणियाँ