भविष्‍यकालस्‍य अर्धपूर्णप्रगतिशीलवाक्‍यानि - Future perfect Continuous Tense (Learn Sanskritam)












         अद्यतनीयां संस्‍कृतप्रशिक्षणकक्ष्‍यायां वयं भविष्‍यकालस्‍य पूर्ण-कार्यै: सह गम्‍यमानानां कार्याणां विषये अनुवादं पठाम: । एतेषां वाक्‍यानां निर्माणं यथा पूर्वमेव निर्दिष्‍टम् भविष्‍यति आंग्‍लपरम्‍परया एव क्रियते । सारल्‍यदृष्‍ट्या अत्र सा‍ विधि: एव दीयते । पठन्‍तु लाभं स्‍वीकुर्वन्‍तु च ।।



पुलिंग-एकवचनम्
साधारणवाक्‍यम् नकारात्‍मकवाक्‍यम् प्रश्‍नवाचकवाक्‍यम् नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
स: प्रात:कालात् एव पठन् भविष्‍यति स: प्रात:कालात् एव पठन् न भविष्‍यति किं स: प्रात:कालात् एव पठन् भविष्‍यति ? किं स: प्रात:कालात् एव पठन् न भविष्‍यति ?
वह सुबह से पढ रहा होगा वह सुबह से पढ नहीं रहा होगा क्‍या वह सुबह से पढ रहा होगा ? क्‍या वह सुबह से पढ नहीं रहा होगा ?
भवान् प्रात:कालात् एव पठन् भविष्‍यति भवान् प्रात:कालात् एव पठन् न भविष्‍यति किं भवान् प्रात:कालात् एव पठन् भविष्‍यति ? किं भवान् प्रात:कालात् एव पठन् न भविष्‍यति ?
आप सुबह से पढ रहे होगे आप सुबह से पढ नहीं रहे होगे क्‍या आप सुबह से पढ रहे होगे ? क्‍या आप सुबह से पढ नहीं रहे होगे ?
अहं प्रात:कालात् एव पठन् भविष्‍यामि अहं प्रात:कालात् एव पठन् न भविष्‍यामि किम् अहं प्रात:कालात् एव पठन् भविष्‍यामि ? किम् अहं प्रात:कालात् एव पठन् न भविष्‍यामि ?
मैं सुबह से पढ रहा हूँगा मैं सुबह से पढ नहीं रहा हूँगा क्‍या मैं सुबह से पढ रहा हूँगा ? क्‍या मैं सुबह से पढ नहीं रहा हूँगा ?







पुलिंग-बहुवचनम्
साधारणवाक्‍यम् नकारात्‍मकवाक्‍यम् प्रश्‍नवाचकवाक्‍यम् नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
ते प्रात:कालात् एव पठन्‍त: भविष्‍यन्ति ते प्रात:कालात् एव पठन्त: न भविष्‍यन्ति किं ते प्रात:कालात् एव पठन्त: भविष्‍यन्ति ? किं ते प्रात:कालात् एव पठन्त: न भविष्‍यन्ति ?
वे प्रात: काल से पढ रहे होगे वे प्रात: काल से पढ नहीं रहे होगे क्‍या वे प्रात: काल से पढ रहे होगे ? क्‍या वे प्रात: काल से नहीं पढ रहे होगे ?
भवन्‍त: प्रात:कालात् एव पठन्त: भविष्‍यन्ति भवन्‍त: प्रात:कालात् एव पठन्त: न भविष्‍यन्ति किं भवन्‍त: प्रात:कालात् एव पठन्त: भविष्‍यन्ति ? किं भवन्‍त: प्रात:कालात् एव पठन्त: न भविष्‍यन्ति ?
आपलोग प्रात: काल से पढ रहे होगे आपलोग प्रात: काल से पढ नहीं रहे होगे क्‍या आपलोग प्रात: काल से पढ रहे होगे ? क्‍या आपलोग प्रात: काल से नहीं पढ रहे होगे ?
वयं प्रात:कालात् एव पठन्त: भविष्याम: वयं प्रात:कालात् एव पठन्त: न भविष्याम: किं वयं प्रात:कालात् एव पठन्त: भविष्याम: ? किं वयं प्रात:कालात् एव पठन्त: न भविष्याम: ?
हम प्रात: काल से पढ रहे होगे हम प्रात: काल से पढ नहीं रहे होगे क्‍या हम प्रात: काल से पढ रहे होगे ? क्‍या हम प्रात: काल से पढ नहीं रहे होगे ?





स्‍त्रीलिंग-एकवचनम्
साधारणवाक्‍यम् नकारात्‍मकवाक्‍यम् प्रश्‍नवाचकवाक्‍यम् नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
सा प्रात:कालात् एव पठन्‍ती भविष्‍यति सा प्रात:कालात् एव पठन्ती न भविष्‍यति किं सा प्रात:कालात् एव पठन्ती भविष्‍यति ? किं सा प्रात:कालात् एव पठन्ती न भविष्‍यति ?
वह सुबह से पढ रही होगी वह सुबह से पढ नहीं रही होगी क्‍या वह सुबह से पढ रही होगी ? क्‍या वह सुबह से पढ नहीं रही होगी ?
भवती प्रात:कालात् एव पठन्ती भविष्‍यति भवती प्रात:कालात् एव पठन्ती न भविष्‍यति किं भवती प्रात:कालात् एव पठन्ती भविष्‍यति ? किं भवती प्रात:कालात् एव पठन्ती न भविष्‍यति ?
आप सुबह से पढ रही होंगी आप सुबह से पढ नही रही होंगी क्‍या आप सुबह से पढ रही होंगी ? क्‍या आप सुबह से पढ नहीं रही होंगी ?
अहं प्रात:कालात् एव पठन्ती भविष्‍यामि अहं प्रात:कालात् एव पठन्ती न भविष्‍यामि किम् अहं प्रात:कालात् एव पठन्ती भविष्‍यामि ? किम् अहं प्रात:कालात् एव पठन्ती न भविष्‍यामि ?
मैं सुबह से पढ रही हूँगी मैं सुबह से पढ नहीं रही हूँगी क्‍या मैं सुबह से पढ रही हूँगी ? क्‍या मैं सुबह से पढ नहीं रही हूँगी ?





स्‍त्रीलिंग-बहुवचनम्
साधारणवाक्‍यम् नकारात्‍मकवाक्‍यम् प्रश्‍नवाचकवाक्‍यम् नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
ता: प्रात:कालात् एव पठन्‍त्‍य: भविष्‍यन्ति ता: प्रात:कालात् एव पठन्‍त्‍य: न भविष्‍यन्ति किं ता: प्रात:कालात् एव पठन्‍त्‍य: भविष्‍यन्ति ? किं ता: प्रात:कालात् एव पठन्‍त्‍य: न भविष्‍यन्ति ?
वे सुबह से पढ रही होगी वे सुबह से पढ नहीं रही होगी क्‍या वे सुबह से पढ रही होगी ? क्‍या वे सुबह से पढ नहीं रही होगी ?
भवत्‍य: प्रात:कालात् एव पठन्‍त्‍य: भविष्‍यन्ति भवत्‍य: प्रात:कालात् एव पठन्‍त्‍य: न भविष्‍यन्ति किं भवत्‍य: प्रात:कालात् एव पठन्‍त्‍य: भविष्‍यन्ति ? किं भवत्‍य: प्रात:कालात् एव पठन्‍त्‍य: न भविष्‍यन्ति ?
आपलोग सुबह से पढ रही होगी आपलोग सुबह से पढ नहीं रही होगी क्‍या आपलोग सुबह से पढ रही होगी ? क्‍या आपलोग सुबह से पढ नहीं रही होगी ?
वयं प्रात:कालात् एव पठन्‍त्‍य: भविष्याम: वयं प्रात:कालात् एव पठन्‍त्‍य: न भविष्याम: किं वयं प्रात:कालात् एव पठन्‍त्‍य: भविष्याम: ? किं वयं प्रात:कालात् एव पठन्‍त्‍य: न भविष्याम: ?
हम सुबह से पढ रही होंगी हम सुबह से पढ नहीं रही होंगी क्‍या हम सुबह से पढ रही होंगी ? क्‍या हम सुबह से पढ नहीं रही होंगी ?








एतानि सन्ति कानिचन् वाक्‍यानि पूर्णवाक्‍यै: सह गम्यमानानां वाक्‍यानां प्रति । एतावत् एव अलम् ।। नमो नम: ।।


सर्वे भवन्‍तु सुखिन: , सर्वे सन्‍तु निरामया:
सर्वे भद्राणि पश्‍यन्‍तु , मा कश्चित् दु:खभागभवेत् ।।
संस्‍कृतजगत्

टिप्पणियाँ

एक टिप्पणी भेजें