चलचित्रमाध्‍यमेन संस्‍कृतप्रशिक्षणम् -Learn Speaking Sanskrit via Video Clip




        संस्‍कृतं वक्‍तुम् अवगन्‍तुं च संस्‍कृतजगत् द्वारा भवतां सर्वेषां कृते विशिष्‍ट: अवसर: यन्‍त्राणि च दीयते । प्रायश: अस्‍माकम् अधिकारिण: भवतां कृते अन्‍वेष्‍य-अन्‍वेष्‍य विविधा: श्रृखला: आनयन्ति येन भवान् सरलतया संस्‍कृतं ज्ञातुं सम्‍भाषणं कर्तुं च शक्‍नुयात् ।
        अस्‍यां श्रृखलायाम् एव सम्‍प्रति चलचित्रमाध्‍यमेन संस्‍कृतसम्‍भाषणस्‍य प्रारम्भिकचरणं भवतां समक्षे प्रतिपाद्यते । अत्र एकं चलचित्रं दीयते । एतत् चलचित्रं दृष्‍ट्वा यदि अभ्‍यास: कृयते चेत् सरलतया, सम्‍यकतया, न्‍यूनसमये एव संस्‍कृतस्‍य लघु-लघु शब्‍दा: मुखात् निस्‍सरन्ति ।
       अस्‍तु तर्हि पश्‍यन्‍तु एतत् चलचित्रम् अभ्‍यासं च कुर्वन्‍तु संस्‍कृतसम्‍भाषणस्‍य ।

टिप्पणियाँ

  1. आपकी इस लेख मे बहुत अच्छी जानकारी मिली धन्यवाद

    जवाब देंहटाएं
  2. अच्छा वीडियो, धन्यवाद इसे पेश करने के लिये।

    जवाब देंहटाएं

एक टिप्पणी भेजें