गूगलइमेज सेवाया: चित्रमाध्‍यमेन अन्‍वेषणम् - Google Image's new service, Now Search by Image .



         मित्राणि
अद्य यदा अहं स्‍वजालचालके एकं चित्रं अन्‍वेष्‍टुं गूगलइमेजपृष्‍ठम् उद्घाटितवान् , अहं प्राप्‍तवान् गूगलइमेजपृष्‍ठस्‍य एका नूतनी सुविधा ।
         गूगलइमेज सम्‍प्रति चित्रमाध्‍यमेन अन्‍वेषणसुविधा प्रददाति ।

       उ‍परि दत्‍ते चित्रे अन्‍वेषणमंजूषायां स्‍वसंगणकयन्‍त्रात् कमपि चित्रं पातयतु ।  अथवा अन्‍वेषणमंजूषाया: अध: दत्‍तेषु चित्रेषु एकं चित्रं पातयतु ।



    सम्‍प्रति यथा  तृतीये चित्रे दर्शितमस्ति तथा एव एकं विकल्‍पम् आगच्‍छति ।


     एतदनन्‍तरं भवत: गूगलइमेजपृष्‍ठं स्‍वयमेव तस्‍य चित्रस्‍य सर्वा: सूचना: दास्‍यति ।



         य‍था अस्मिन् चित्रे दत्‍तमस्ति एवमेव तस्‍य चित्रस्‍य विषये सूचना: तत्‍समानं चित्रं चापि जालपृष्‍ठे प्रदर्श्‍यते ।
        अस्ति किल नूतनी सूचना ।  अस्‍तु तर्हि अस्‍या: सूचनाया: लाभं स्‍वीकुर्वन्‍तु ।





संस्‍कृतजगत् 

टिप्पणियाँ

  1. धन्यवाद |
    इदं नूतनं सूचनाम् अतिमनोरंजकम् अस्ति | अहं एकम् अन्य गूगलसम्बन्धी नूतनं सूचनाम् प्रेषयामि | गूगलमध्ये google gravity इति सर्च कुरु | प्रथम् परिणामे क्लिक कुरु | तदन्तरं ये पृष्ठः आगच्छति, तत्र कोअपि सर्चकर्तुं इच्छति, कुरु | किं भवति, पश्यतु |

    जवाब देंहटाएं

एक टिप्पणी भेजें