वैदिकी सन्धि-प्रक्रिया (वैदिक-सन्‍धय:)- Vaidik Sandhi Parichay (Swar Sandhi)

sanskrit-images
लौकिक संस्‍कृतव्‍याकरणे यथा सन्धि भवति तथैव वैदिकसंस्‍कृते अपि सन्‍धय: भवन्ति एव ।  सम्‍प्रति वयं व्‍याकरणकक्ष्‍यायां वैदिकसन्धिविषये पठिष्‍याम: ।
       वैदिकीसन्‍धय: अपि प्रायश: लौकिकसन्धिवत् एव भवन्ति ।  परन्‍तु एतेषां नामानि भिन्‍नानि भवन्ति ।  वैदिक संस्‍कृते अपि सन्‍धय: त्रय:: एव भवन्ति ।
1- स्‍वर सन्धि:
2- व्‍यंजन सन्धि:
3- विसर्ग सन्धि: च
अत्र क्रमश: एते सन्‍धय: प्रस्‍तूयन्‍ते ।  पूर्वं तु स्‍वरसन्धि: तस्‍य भेदा: च प्रस्‍तूयते ।
sanskrit-images1

       वैदिक स्‍वरसन्धि: नवधा भवति ।  एते निम्‍नोक्‍तं सन्ति ।
1- प्रश्लिष्‍ट सन्धि:
              2- क्षेप्र सन्धि:
3- अभिनिहित सन्धि:
              4- भुग्‍न सन्धि:
5- उद्ग्राहवत् सन्धि:
              6- उद्ग्राह सन्धि:
7- उद्ग्राहपदवृत्ति सन्धि:
             8- प्रगृहीतपदसन्धि:
9- द्विसन्धि:

एतेषां व्‍याख्‍या अग्रिमलेखे कुर्म: ।  तावत् नमो नम: ।

संस्‍कृतजगत्

टिप्पणियाँ