मित्राणि
मया बहुधा भवतां कृते विविधानि मृदुवसनानि प्रदत्तानि । चिन्तायामि यत् भवन्त: तेषां मृदुवसनानाम् आनन्दम् अपि स्वीकृतवन्त: स्यु: । अद्य पुन: एकवारम् अहं भवतां कृते वाणीसंकलक: आनीतवान् अस्मि । एष: संकलक: भवतां भाषयन्त्राणां भूषणम् एव । एतस्य तलपूर्ति: स्थापनं च भवतां भाषयन्त्राणां भाषा: सम्यकतया संरक्षयिष्यति ।
एतस्य तलपूर्ति: कृत्वा आत्मन: भाषयन्त्राणां शोभा वर्धयतु ।
अध: दत्तश्रृंखलाया: उपरि नोदनं कृत्वा तलपूरयतु । 
स्व संस्कृतलेखा: संस्कृतजगति प्रकाशयितुं pramukh1.sanskritjagat@blogger.com ईसंकेते ईपत्रं प्रेषयतु ।
0 टिप्पणियाँ