वैदिक सन्धि प्रक्रिया-स्‍वर सन्धि: (उद्ग्राहवत् सन्धि:)

vaidik swar sandhi.3

  ऋकार उदये कण्‍ठ्यावकारं तदुद्ग्राहवत् ।

       'अ' अथवा 'आ' वर्णस्य अनन्‍तरं यदि 'ऋ' आगच्‍छेत् तर्हि उभयो: स्‍थाने 'अ' एव भवेत् ।

यथा - मधुना+ऋतस्‍य= मधुन ऋतस्‍य ।

टिप्पणियाँ