ऋकार उदये कण्ठ्यावकारं तदुद्ग्राहवत् ।
'अ' अथवा 'आ' वर्णस्य अनन्तरं यदि 'ऋ' आगच्छेत् तर्हि उभयो: स्थाने 'अ' एव भवेत् ।
यथा - मधुना+ऋतस्य= मधुन ऋतस्य ।
ऋकार उदये कण्ठ्यावकारं तदुद्ग्राहवत् ।
'अ' अथवा 'आ' वर्णस्य अनन्तरं यदि 'ऋ' आगच्छेत् तर्हि उभयो: स्थाने 'अ' एव भवेत् ।
यथा - मधुना+ऋतस्य= मधुन ऋतस्य ।
0 टिप्पणियाँ