वैदिक सन्धि प्रक्रिया-स्‍वर सन्धि: (भुग्‍न सन्धि:)




औष्‍ठ्ययोन्‍योर्भुग्‍नमनोष्‍ठ्ये वकारोSत्रान्‍तरागम ।

       'ओ' 'औ' च वर्णयो: अनन्‍तरं यदि अनोष्‍ठ्य 'अ' अथवा 'आ' आगच्‍छेत् चेत् उभयो: स्‍थाने क्रमश: 'अ' अथवा 'आ' इति भवति । तथा 'अ', 'आ' अपि च अनोष्‍ठ्य स्‍वरस्‍य अनन्‍तरं 'व्' वर्णं स्‍थाप्यते ।

यथा - वायो+आ=वाय्+ओ+आ=वाय+अ+आ=वाय+अ+व+आ=वायवा । वायवा याहि दर्शत । 

टिप्पणियाँ