वैदिक सन्धि प्रक्रिया-व्‍यंजन सन्धि: (अवशंगम आस्‍थापित सन्धि)

sanskrit-images-vaidik sandhi parichay2

 

यदि स्‍पर्शवर्णा: ('क'-'म' पर्यन्‍तम्) पूर्वं आगच्‍छेयु: तदनन्‍तरं अन्‍ये व्‍यंजन वर्णा: आगच्‍छेयु: चेत् सा सन्धि: 'अवशंगम आस्‍थापित' कथ्‍यते, अत्र परिवर्तनं नैव भवति ।-- स्‍पर्शा: पूर्व व्‍यंजनानामुत्‍तराण्‍यास्‍थापितानामवशंगमं तत् । 

यथा- वषट् ते, यत्‍पत्‍ये ।

टिप्पणियाँ

एक टिप्पणी भेजें