वैदिक सन्धि प्रक्रिया-व्‍यंजन सन्धि: (अन्‍वक्षर सन्धि:)

sanskrit-images-vaidik sandhi parichay

sanskrit-images-vaidik sandhi parichay1

(1) यदि स्‍वरस्‍य अनन्‍तरं व्‍यंजनम् आगच्‍छति चेत् एतयो: सन्धि: अनुलोम अन्‍वक्षर सन्धि: इति कथ्‍यते ।

यथा - ननि मिषति ।

(2) अस्‍य विपरीतमेव यदि व्‍यंजनं प्रारम्‍भे अस्ति तथा च स्‍वर: अनन्‍तरम् अस्ति सति चेत् एतयो: सन्धि: प्रतिलोम अन्‍वक्षर सन्धि: कथ्‍यते ।  अस्मिन् सन्‍धौ वर्णस्‍य प्रथम: वर्ण: तृतीयेन वर्णेन स्‍थानान्‍तरित: भवति---- तत्र प्रथमास्‍तृतीयभावं प्रतिलोमेषु नियन्ति

यथा - तमिन्‍द्रं दानमीमहे = दानम्+ईमहे ।  अत्र व्‍यंजनं 'म' पूर्वम् अस्ति स्‍वर: 'ई' अनन्‍तरं चेत् प्रतिलोम अन्‍वक्षर सन्धि: अभवत् ।

'अर्वागा वर्तया हरी'  इत्‍यस्मिन् अर्वाक् इत्‍यस्‍य 'क्'कारस्‍य तृतीय: वर्ण: 'ग्'कार: अभवत् ।

टिप्पणियाँ