(1) यदि स्वरस्य अनन्तरं व्यंजनम् आगच्छति चेत् एतयो: सन्धि: अनुलोम अन्वक्षर सन्धि: इति कथ्यते ।
यथा - ननि मिषति ।
(2) अस्य विपरीतमेव यदि व्यंजनं प्रारम्भे अस्ति तथा च स्वर: अनन्तरम् अस्ति सति चेत् एतयो: सन्धि: प्रतिलोम अन्वक्षर सन्धि: कथ्यते । अस्मिन् सन्धौ वर्णस्य प्रथम: वर्ण: तृतीयेन वर्णेन स्थानान्तरित: भवति---- तत्र प्रथमास्तृतीयभावं प्रतिलोमेषु नियन्ति ।
यथा - तमिन्द्रं दानमीमहे = दानम्+ईमहे । अत्र व्यंजनं 'म' पूर्वम् अस्ति स्वर: 'ई' अनन्तरं चेत् प्रतिलोम अन्वक्षर सन्धि: अभवत् ।
'अर्वागा वर्तया हरी' इत्यस्मिन् अर्वाक् इत्यस्य 'क्'कारस्य तृतीय: वर्ण: 'ग्'कार: अभवत् ।
0 टिप्पणियाँ