श्री रामलीला- अनिरूद्धनगरं बेनीपुर ( रावण-बाणासुर संवाद: )



रावण: सीताया: स्‍वयम्वरं गतवान् ।  मिथिलां प्राप्‍य स: जनकेन् अपृच्‍छत् - किमर्थं भो: जनक: , न आहूतवान् माम ।  जनक: स्‍वयम्‍वरस्‍य नियमा: वाचयति ।
रावण: जनकं तर्जयति ।
वाणासुरस्‍य प्रवेश: भवति ।  स: रावणेन संलापयति ।  अनन्‍तरं धनुषं स्‍पर्शविना एव रावण: वाणासुर: च गच्‍छत: ।  मध्‍ये प्रहसनप्रसंग: अस्ति लखटकियाराज्ञ: ।
पश्‍यन्‍तु आनन्‍दं च स्‍वीकुर्वन्‍तु ।

टिप्पणियाँ