वैदिक सन्धि प्रक्रिया- स्‍वर सन्धि: (उद्ग्राह सन्धि:)- Vaidik Sandhi Prakriya (Swar Sandhi)





ह्रस्‍वपूर्वस्‍तु सोकारं पूर्वौ चोपोत्‍तमात्‍स्‍वरौ त उद्ग्राहा ।


'ए' अ‍थवा 'ओ' वर्णानन्‍तरं यदि स्‍वरवर्णेषु कश्चित् आगच्‍छेत् तर्हि तयो: स्‍थाने 'अ' इति भवेत् ।


यथा - अग्‍ने+ इन्‍द्र= अग्‍न इन्‍द्र ।
वायो+ उक्‍थेभि: =  वाय उक्‍थेभि: ।

टिप्पणियाँ