वैदिक सन्धि प्रक्रिया-स्‍वर सन्धि: (उद्ग्राहपदवृत्तिसन्धि:) - Vaidik Sandhi Prakriya-Swar Sandhi







दीर्घपरा उद्ग्राहपदवृत्‍तय: ।


यदा उद्ग्राहस्‍य सन्‍धे: दशायाम्  'ए' अ‍थवा 'ओ' वर्णानन्‍तरं कश्चित् दीर्घ स्‍वर: आगच्‍छेत् तर्हि उद्ग्राहपदवृत्ति सन्धि: भवति ।
अन्‍ये नियमा: उद्ग्राहसन्धिवदैव भवन्ति ।


यथा - के + ईषते = कईषते।

टिप्पणियाँ