कारक विभक्ति प्रकरणस्‍य प्रारम्‍भ: ।


        बान्‍धवा:
इत: परं भवन्‍त: अस्‍माकं व्‍याकरणकक्ष्‍यात: लाभान्विता: स्‍यु: इति आशास्‍महे ।  गतदिवसेषु एव वैदिक सन्धि प्रक्रियाया: कक्ष्‍या: समाप्‍ता: ।  सम्‍प्रति वयं कारकविभक्ति इति प्रकरणं प्रारम्‍भं कर्तुं सिद्धा: स्‍म: ।  किन्‍तु तत: पूर्वं वयं ज्ञातुमिच्‍छाम: यत् भवन्‍त: अनेन प्रयासेन तुष्‍टा: सन्ति न वा

आशास्‍महे यत् भवन्‍त: स्‍व-स्‍व विचारान् टिप्‍पणीमंजूषायां प्रदास्‍यन्ति ।
धन्‍यवादा:

भवताम्
आनन्‍द पाण्‍डेय:
प्रमुख: 
संस्‍कृतजगत् 

टिप्पणियाँ