वैदिक सन्धि प्रक्रिया (अन्‍वक्षर वक्‍त्र सन्धि:)-Visarg Sandhi






          यदि विसर्गस्‍यानन्‍तरं कश्चित उष्‍मवर्ण: आगच्‍छेत् तस्‍य उष्‍मवर्णस्‍य च अनन्‍तरं अघोषव्‍यंजनं अघोषव्‍यंजनं भवेत् चेत् विसर्गस्‍य लोप: भवेत्, यदि स: उष्‍मवर्ण: मूर्धन्‍यं भवेत. चेदपि ।
यथा - समुद्र: + स्‍थ = समुद्रस्‍थ: ।

टिप्पणियाँ