वैदिक सन्धि प्रक्रिया (व्‍यापन्‍न सन्धि:)-Visarg Sandhi

sanskrit-images-vaidik visarg sandhi7

 

(1) विसर्जनीयस्‍य अनन्‍तरं यदि अघोषव्‍यंजनानि आगच्‍छेयु: तस्‍य अनन्‍तरं च कश्चित उष्‍मवर्ण: आगच्‍छेत् चेत् विसर्ग: तस्‍यैव स्‍थानस्‍य उष्‍मवर्ण: भवेत् ।

यथा - देवा: + तम् = देवास्‍तम् ।

(2) यदि विसर्जनीयस्‍य अनन्‍तरं अघोष उष्‍मवर्ण: भवेत् चेत् विसर्गं सैव उष्‍मवर्ण: भवेत् ।

यथा - व: + शिवतम: = वश्शिवतम: ।

टिप्पणियाँ