ब्‍लागरपृष्‍ठस्‍य नूतनी आवंटन सुविधा ।


        सम्‍भवत: अस्‍या: सुविधाया: विषये भवन्‍त: पूर्वमेव जानियु: ।  मया तु अद्यैव दृष्‍टम् अत: चिन्तितं यत् भवन्‍त: सूचयामि ।  ब्‍लागरपृष्‍ठस्‍य साक्षात् गूगलपृष्‍ठे आवंटनस्‍य (Share) सुविधा सम्‍प्रति सम्‍प्राप्‍ता अस्ति ।
        भवत्‍सु प्रायश: सर्वे एव ब्‍लागर इत्‍यस्‍य पृष्‍ठे लेखनाय ब्‍लागर डैशबोर्ड इत्‍यस्‍यैव प्रयोग: कुर्वन्ति ।  पुनश्‍च तत् गूगलप्‍लससामाजिकपृष्‍ठे प्रेषयितुं एकत्रत्‍य प्रतिकृत्‍वा (Copy) अन्‍यत्र संयोजयन्ति (Past) ।  किन्‍तु अधुना तु यदा भवन्‍त: लेखनं प्रकाशयन्ति, साक्षात् एव एकं नूतनं वातायनम् (Window) उद्घटति ।
उपरि दत्‍ते चित्रे साक्षात् गूगलप्‍लसपृष्‍ठे प्रापयितुं वातायनम् उद्घटिष्‍यति ।  सम्‍प्रति साक्षात् शेयर इति विकल्‍पे नोदनं कृत्‍वा गूगलप्‍लसपृष्‍ठे प्रकाशयतु ।
एवं किमपि एवं विधा दृष्‍यते गूगलप्‍लसपृष्‍ठस्‍योपरि । ---
 लेखप्रकाशनानन्‍तरं यदि आवंटयितुम् इच्‍छति चेत् अध: दत्‍तचित्रे यथा दर्शितमस्ति तथैव क्रियताम् ।

सम्‍प्रति गूगलप्‍लसपृष्‍ठे लेखप्रकाशनं सामान्‍यमेव ।

संस्‍कृतजगत्


टिप्पणियाँ

एक टिप्पणी भेजें