विभक्ति प्रकरणम् (प्रथमा विभक्ति:)








प्रथमा विभक्ति: -
(1) प्रातिपदिकार्थ-लिंग-परिमाण-वचनमात्रे प्रथमा – प्रातिपदिकार्थे, लिंगमात्रे, संख्‍यामात्रे च प्रथमा स्‍यात् ।


उदाहरणम् – गौ: गोष्‍ठम् आगच्‍छति । अत्र ‘गो’ इति प्रातिपदिकस्‍य अर्थ: गोत्‍वविशिष्‍ट: गौ: इति ।


सम्‍बोधने च – सम्‍बोधनस्‍य अर्थे अपि प्रथमा वि‍भक्ति: भवति ।
यथा – हे राम हे रामौ हे रामा:


* कर्तृवाच्‍ये कर्तरि प्रथमा भवति तथा च कर्मवाच्‍ये कर्मणि प्रथमा भवति ।
यथा – राम: पठति । रामेण पठ्यते ।

संस्‍कृतजगत्

टिप्पणियाँ

  1. बहुत सुंदर प्रस्तुति । मेरे नए पोस्ट " हो जाते हैं क्यूं आद्र नयन पर ": पर आपका बेसब्री से इंतजार रहेगा । धन्यवाद। .

    जवाब देंहटाएं

एक टिप्पणी भेजें