कारकप्रकरणम् (धात्‍वर्थ:)



धात्‍वर्ध:

धातु: - धातू द्वौ - तिड.: कृतश्‍च । ‘पचति’ इत्‍या‍दौ तिड.न्‍ते प्रकृति: ‘पच् धातु:’, प्रत्‍यय: च ‘तिड.’ इति । एवमेव ‘पचन्’ इत्‍यादौ कृदन्‍ते प्रकृति: प्रत्‍यय: च भवत: । अत्र ‘पच् धातु:’, प्रत्‍यय: च ‘कृत्’ ।

तिड.न्‍तम् – प्रकृति:, प्रत्‍यय: च
कृदन्‍तम् – प्रकृति:, प्रत्‍यय: च

धातु: फलं व्‍यापारं च बोधयति ।

यथा – ‘पचति’ इत्‍यत्र पच् धातु: अस्ति । स: पच् धातु: विक्लित्तिरूपं फलं (विक्लिति: = मृदुविशदत्‍वम् । तण्‍डुलादौ जायमान: विकार: इति यावत्) तदनुकूलव्‍यापारं च बोधयति । एवं च पच् धातो: अर्थ: विक्लित्‍यनुकूलव्‍यापार: इति ।

संस्‍कृतजगत्

टिप्पणियाँ