कालिदासविरचिते रघुवंशे ऊनविंशति: सर्गः



अग्निवर्णं अभिषिच्य राघवः स्वे पदे तनयं अग्नितेजसं ।
शिश्रिये श्रुतवतां अपश्चिमः पश्चिमे वयसि नैमिषं वशी । । १९.१ । ।
तत्र तीर्थसलिलेन दीर्घिकास्तल्पं अन्तरितभूमिभिः कुशैः ।
सौधवासं उटजेन विस्मृतः संचिकाय फलनिःस्पृहस्तपः । । १९.२ । ।
लब्धपालनविधौ न तत्सुतः खेदं आप गुरुणा हि मेदिनी ।
भोक्तुं एव भुजनिर्जितद्विषा न प्रसाधयितुं अस्य कल्पिता । । १९.३ । ।
सोऽधिकारं अभिकः कुलोचितं काश्चन स्वयं अवर्तयत्समाः ।
तं निवेश्य सचिवेष्वतः परं स्त्रीविधेयनवयौवनोऽभवथ् । । १९.४ । ।
कामिनीसहचरस्य कामिनस्तस्य वेश्मसु मृदङ्गनादिषु ।
ऋद्धिमन्तं अधिकर्द्धिरुत्तरः पूर्वं उत्सवं अपोहदुत्सवः । । १९.५ । ।
इन्द्रियार्थपरिशून्यं अक्षर्मः सोढुं एकं अपि स क्षणातरं ।
अन्तरे च विहरन्दिवानिशं न व्यपैक्षत समुत्सुकाः प्रजाः । । १९.६ । ।
गौरवाद्यदपि जातु मन्त्रिणां दर्शनं प्रकृतिकाङ्क्षितं ददौ ।
तद्गवाक्षविवरावलम्बिना केवलेन चरणेन कल्पितं । । १९.७ । ।
तं कृतप्रणतयोऽनुजीविनः क्ॐअलात्मनखरागरूषितं ।
भेजिरे नवदिवाकरातपस्पृष्टपङ्कजतुलाधिरोहणं । । १९.८ । ।
युवनोन्नतविलासिनीस्तनक्षोभलोलकमलाश्च दीर्घिकाः ।
गूढमोहनगृहास्तदम्बुभिः स व्यगाहत विगाढमन्मथः । । १९.९ । ।
तत्र सेकहृतलोचनाञ्जनैर्धौतरागपरिपाटलाधरैः ।
अङ्गनास्तं अधिकं व्यलोभयन्नर्पितप्रकृतिकान्तिभिर्मुखैः । । १९.१० । ।
घ्राणकान्तमधुगन्धकर्षिणीः पानभूमिरचनाः प्रियासखः ।
अभ्यपद्यत स वासितासखः पुष्पिताः कमलिनीरिव द्विपः । । १९.११ । ।
सातिरेकमदकारणं रहस्तेन दत्तं अभिलेषुरङ्गनाः ।
ताभिरप्युपहृतं मुखासवं सोऽपिबद्बकुलतुल्यदोहदः । । १९.१२ । ।
अङ्कं अङ्कपरिवर्तनोचिते तस्य निन्यतुरशून्यतां उभे ।
वल्लकी च हृदयंगमस्वना वल्गुवागपि च वामलोचना । । १९.१३ । ।
स स्वयं प्रहतपुष्करः कृती लोलमाल्यवलयो हरन्मनः ।
नर्तकीरभिनयातिलङ्घिनीः पार्श्ववर्तिषु गुरुष्वलज्जवथ् । । १९.१४ । ।
चारु नृत्यविगमे च तन्मुखं स्वेदभिन्नतिलकं परिश्रमाथ् ।
प्रेमदत्तवदनानिअः मनः सोऽन्वजीवदमरालकेश्वरौ । । १९.१५ । ।
तस्य सावरणदृष्टसंधयः काम्यवस्तुषु नवेषु सङ्गिनः ।
वल्लभाभिरुपसृत्य चक्रिरे सामिभुक्तविषयाः समागमाः । । १९.१६ । ।
अङ्गुलीकिसलयाग्रतर्जनं भ्रूविभङ्गकुटिलं च वीक्षितं ।
मेखलाभिरसकृच्च बन्धनं वञ्चयन्प्रणयिनीरवाप सः । । १९.१७ । ।
तेन दूतिविदितं निषेदुषा पृष्ठतः सुरतवाररात्रिषु ।
शुश्रुवे प्रियजनस्य कातरं विप्रलम्भपरिशङ्किनो वचः । । १९.१८ । ।
लौल्यं एत्य गृहिणीपरिग्रहान्नर्तकीष्वसुलभासु तद्वपुः ।
वर्तते स्म स कथंचिदालिखन्नङ्गुलीक्षरणसन्नवर्तिकः । । १९.१९ । ।
प्रेमगर्वितविपक्षमत्सरादायताच्च मदनान्महीक्षितं ।
निन्युरुत्सवविधिच्छलेन तं देव्य उज्जितरुषः कृतार्थतां । । १९.२० । ।
प्रातरेत्य परिभोगशोभिना दर्शनेन कृतखण्डनव्यथाः ।
प्राञ्जलिः प्रणयिनीः प्रसादयन्सोऽदुनोत्प्रणयमन्थरः पुनः । । १९.२१ । ।
स्वप्नकीर्तितविपक्षं अङ्गनाः दर्शनेन कृतखण्डनव्यथाः ।
प्रच्छदान्तगलिताश्रुबिन्दुभिः क्रोधभिन्नवलयैर्विवर्तनैः । । १९.२२ । ।
क्ëप्तपुष्पशयनांल्लतागृहानेत्य दूतिकृतमार्गदर्शनः ।
अन्वभूत्परिजनाङ्गनारतं सोऽवरोधभयवेपथूत्तरं । । १९.२३ । ।
नाम वल्लभजनस्य ते मया प्राप्य भाग्यं अपि तस्य काङ्क्ष्यते ।
लोलुपं बत मनो ममेति तं गोत्रविस्खलितं ऊचुरङ्गनाः । । १९.२४ । ।
चूर्णबभ्रु लुलितस्रगाकुलं छिन्नमेखलं अलक्तकाङ्कितं ।
उत्थितस्य शयनं विलासिनस्तस्य विभ्रमर्ततान्यपावृणोथ् । । १९.२५ । ।
स स्वयं चरणरागं आदधे योषितं न च तथा समाहितः ।
लोभ्यमाननयनः श्लथांशुकैर्मेखलागुणपदैर्नितम्बिभिः । । १९.२६ । ।
चुम्बने विपरिवर्तिताधरं हस्तरोधि रशनाविघट्टने ।
विघ्नितेच्छं अपि तस्य सर्वतो मन्मथेन्धनं अभूद्वधूरतं । । १९.२७ । ।
दर्पणेषु परिभोगदर्शिनीर्नर्मपूर्वं अनुपृष्ठसंस्थितः ।
छायया स्मितमनोज्ञया वधूर्ह्रीनिमीलितमुखीश्चकार सः । । १९.२८ । ।
कण्ठसक्तमृदुबाहुबन्धनं न्यस्तपादतलं अग्रपादयोः ।
प्रार्थयन्त शयनोत्थितं प्रियास्तं निशात्ययविसर्गचुम्बनं । । १९.२९ । ।
प्रेक्ष्य दर्पणतल्स्थं आत्मनो राजवेषं अतिशक्रशोभिनं ।
पिप्रिये स न तथा यथा युवा व्यक्तलक्ष्म परिभोगमण्डनं । । १९.३० । ।
मित्रकृत्यं अपदिश्य पार्श्वतः प्रस्थितं तं अनवस्थितं प्रियाः ।
विद्म हे शठ पलायनच्छलान्यञ्जसेति रुरुधुः कचग्रहैः । । १९.३१ । ।
तस्य निर्दयरतिश्रमालसाः कण्ठसूत्रं अपदिश्ययोषितः ।
अध्यशेरत बृहद्(?) भुजान्तरं पीवरस्तनविलुप्तचन्दनं । । १९.३२ । ।
संगमाय निशि गूढचारिणं चारदूतिकथितं पुरो गताः ।
वञ्चयिष्यसि कुतस्तमोवृतः कामुकेति चकृषुस्तं अङ्गनाः । । १९.३३ । ।
योषितां उडुपतेरिवाचिषां स्पर्शनिर्वृतिं असावनाप्नुवन् ।
आरुरोह कुमुदाकरोपमां रात्रिजागरपरो दिवाशयः । । १९.३४ । ।
वेणुना दशनपीडिताधरा वीणया नखपदाङ्कितोरवः ।
शिलपकार्य उभयेन वेजितास्तं विजिह्मनयना व्यलोभयन् । । १९.३५ । ।
अङ्गसत्त्ववचनाश्रयं मिथः स्त्रीषु नृत्यं उपधाय दर्शयन् ।
स प्रयोगनिपुणैः प्रयोक्तृभिः संजघर्ष सह मित्रसंनिधौ । । १९.३६ । ।
अंसलम्बिकुटजार्जुनस्रजस्तस्य नीपरजसाङ्गरागिणः ।
प्रावृषि प्रमदबर्हिणेष्वभूत्कृतिमाद्रिषु विहारविभ्रमः । । १९.३७ । ।
विग्रहाच्च शयने पराङ्मुखीर्नानुनेतुं अबलाः स तत्वरे ।
आचकाङ्क्ष घनशब्दविक्लवास्ता विवृत्य विशतीर्भुजान्तरं । । १९.३८ । ।
कार्त्तिकीषु सवितानहर्म्यभाग्यामिनीषु ललिताङ्गनासखः ।
अन्वभुङ्क्त सुरतश्रमापहां मेघमुक्तविशदां स चन्द्रिकां । । १९.३९ । ।
सैकतं च सरयूं विवृण्वतीं श्रोणिबिम्बं इव हंसमेखलं ।
स्वप्रियाविलसितानुकारिणीं सौधजाल्विवरैर्व्यलोकयथ् । । १९.४० । ।
मर्मरैरगुरुधूपगन्धिभिर्व्यक्तहेमर्शनैस्तं एकतः ।
जह्रुराग्रथनमोक्षलोलुपं हैमनैर्निव्सनैः सुमध्यमाः । । १९.४१ । ।
अर्पितस्तिमितदीपदृष्टयो गर्भवेश्मसु निवातकुक्षिषु ।
तस्य सर्वसुरतान्तरक्षमाः साक्षितां शिशिररात्रयो ययुः । । १९.४२ । ।
दक्षिणेन पवनेन संभृतं प्रेक्ष्य चूतकुसुमं सपल्लवं ।
अन्वनैषुरवधूतविग्रहास्तं दुरुत्सहवियोगं अङ्गनाः । । १९.४३ । ।
ताः स्वं अङ्कं अधिरोप्य दोलया प्रेङ्खयन्परिजनापविद्धया ।
मुक्तरज्जु निबिडं भयच्छलात्कण्ठबन्धनं अवाप बाहुभिः । । १९.४४ । ।
तं पयोधरनिषक्तचन्दनैर्मौक्तिकग्रथितचारुभूषणैः ।
ग्रीष्मवेषविधिभिः सिषेविरे श्रोणिलम्बिमणिमेखलाः प्रियाः । । १९.४५ । ।
यत्स भग्नसहकारं आसवं रक्तपाटलसमागमं पपौ ।
तेन तस्य मधुनिर्गमात्कृशश्चित्तयोनिरभवत्पुनर्नवः । । १९.४६ । ।
एवं इन्द्रियसुखानि निर्विशन्नन्यकार्यविमुखः स पार्थिवः ।
आत्मलक्षणनिवेदितानृतूनत्यवाहयदनङ्गवाहितः । । १९.४७ । ।
तं प्रमत्तं अपि न प्रभावतः शेकुराक्रमितुं अन्यपार्थिवाः ।
आमयस्तु रतिरागसंभवो दक्षशाप इव चन्द्रं अक्षिणोथ् । । १९.४८ । ।
दृष्टदोषं अपि तन्न सोऽत्यजत्सङ्गवस्तु भिषजां अनाश्रवः ।
स्वादुभिस्तु विषयैर्हृतस्ततो दुःखं इन्द्रियगणो निवार्यते । । १९.४९ । ।
तस्य पाण्डुवदनाल्पभूषणा सावलम्बगमना मृदुस्वना ।
यक्ष्मणापि परिहानिराययौ कामयानसमवस्थया तुलां । । १९.५० । ।
व्य्ॐअ पश्चिमकलास्थितेन्दु वा पङ्कशेषं इव घर्मपल्वलं ।
राज्ञि तत्कुलं अभूत्क्षयातुरे वामनार्चिरिव दीपभाजनं । । १९.५१ । ।
बाढं एषु दिवसेषु कर्म साधयति पुत्रजन्मने ।
इत्यदर्शितरुजोऽस्य मन्त्रिणः शश्वदूचुरघशङ्किनीः प्रजाः । । १९.५२ । ।
स त्वनेकवनितासखोऽपि सन्पावनीं अनवलोक्य संततिं ।
वैद्ययत्नपरिभाविनं गदं न प्रदीप इव वायुं अत्यगाथ् । । १९.५३ । ।
तं गृहोपवन एव संगताः पश्चिमक्रतुविदा पुरोधसा ।
रोगशान्तिं अपदिश्य मन्त्रिणः संभृते शिखिनि गूढं आदधुः । । १९.५४ । ।
तैः कृतप्रकृतिमुख्यसंग्रहैराशु तस्य सहधर्मचारिणी ।
साधु दृष्टशुभगर्भलक्षणा प्रत्यपद्यत नराधिपश्रियं । । १९.५५ । ।
तस्यास्तथाविधनरेन्द्रविपत्तिशोकादुष्णैर्विलोचनजलैः प्रथमाभितप्तः ।
निर्वापितः कनककुम्भमुखोज्झितेन वंशाभिषेकविधिना शिशिरेण गर्भः । । १९.५६ । ।
तं भावाय प्रसवसमयाकाङ्क्षिणीनां प्रजानां अन्तर्गूढं क्षितिरिव बभौ बीजमुष्टिं दधाना ।
मौलैः सार्धं स्थविरसचिवैर्हेमसिंहासनस्था राज्ञी राज्यं विधिवदशिषद्भर्तुरव्याहताज्ञा । । १९.५७ । ।

इति कालिदासविरचिते रघुवंशे ऊनविंशति सर्गः

टिप्पणियाँ