भारतमात्रे नमः

 

भारते भव्यता दिव्यता भारते,
भारते भारतीयाःजनाःभारताः।
भारते भाग्यवन्तो जनाःज्ञानिनः,
भक्तिभावेन ते भावुकाः सर्वदा।।1
(आत्म तत्व प्रकाशेन ते संयुताः)

भारते जाह्नवी भारते सूर्यजा,
कृष्णवेणा च शिप्रा च गोदावरी।
तुंगभद्रा विपाशा च चर्मण्वती,
भारते नर्मदाद्याः शुभा निम्नगाः।2

शोभना विंध्यमाला च गोवर्धनः,
भारते हैमकूटः सुमेरुस्तथा।
रत्नगर्भाः समे भूधराः भूषिताः,
भारते पर्वताः सन्ति शीर्षोपमाः।।3

सप्तपुर्यः पवित्राः च मोक्षप्रदाः,
तासु दिव्या वरिष्ठा नु वाराणसी।
तीर्थराजस्य भार्याः समाः भूतले,
भारते सन्ति भव्याः क़ृपा-मूर्तय़ः।।4

हैमशैलोति-शुभ्रः शिरोभूषणः,
सागरः पाद्य सेवा रतो भावुकः।
कण्ठहारोपमा मोक्षदा जाह्नवी,
पुण्य भूमिर्धरायां न ह्यन्या मता।।5

भारते वेद विद्या-प्रवाहःसदा,
भारतीयं पवित्रं सदा दर्शनम्।
भारते संस्कृतं भारते संस्कृतिः,
भारते साधवः साधना तत्पराः।।6

भारते रामचन्द्रस्य रामायणं,
भारते कृष्णलीला महाभारतम्।
भारते ब्राह्मणाःधर्मशीलाः शुभाः,
भारते य़ज्ञवेद्यां विचार प्रभा।।7

तर्पणं भारते देव पूजा तथा,
त्याग वैराग्य मूलाःसमस्ताःक्रियाः।
भारते श्राद्ध सेवा मनोहारिणी,
सृष्टिसौभाग्य मूलं शुभं भारतं,।।8

स्रग्विणी छंद
अच्युतं केशवं रामनारायणं
कृष्ण दामोदरं वासुदेवं हरिम्

द्वारा - समर्थ श्री (संस्‍कृतगंगा फेसबुकवर्गे)

टिप्पणियाँ