मनोरमं महेश्वरं महोजसा सुभास्वरं

मनोरमं महेश्वरं महोजसा सुभास्वरं,
भवाब्धिपोत-रूपकं कृपापयस्विनी वरम्।
विषादरात्रि हारकं प्रसन्नता दिवाकरं,
नमामि विष्णुमीश्वरं निरंजनं निरंतरम्।।1
विहारघट्ट वासिनं विरक्ति वीथि लासिनं,
स्वयंप्रभा प्रकाशितं निशाकरेव हासिनम्।
सदा स्वयं हितैषिणं सदार्ष शास्त्र दर्शिनं,
नमामि विष्णुमीश्वरं दया सुधा प्रवर्षिणम्।।2
विवेक भक्ति धारकं समस्त जीव तारकं,
समुज्ज्वलं सुतेजसा विशोक रोग मारकम्।
सुसम्पदा सरोवरं दरिद्रता विदारकं,
नमामि विष्णुमीश्वरं स्व भक्त मुक्ति कारकम्।।3
यतीश्वरं निधीश्वरं निरीश्वरं निरामयं,
नितान्त शान्त मानसं मनोहरं सुधामयम्।
समाधि सिद्धि शोभितं प्रभाकरं प्रभामयं,
नमामि विष्णुमीश्वरं तपस्विनं त्विषां चयम्।।4
सदैव सर्व वन्दितं सुसिद्ध वृन्द नन्दितं,
विचार सिन्धु पारगं विपश्चितं सुनिश्चितम्।
कुतर्क वृक्ष खण्डितं समस्त शास्त्र पण्डितं,
नमामि विष्णुमीश्वरं सुवन्दना विमण्डितम्।।5
सद्भाव बर्धकं सिद्धं,गुरोः कृपा समन्वितम्।
करोति त्र्यम्बकः सद्यः पंचकं पुण्य लब्धये।।समर्थ श्री पंच चामर

द्वारा - समर्थ श्री (संस्‍कृतगंगा फेसबुकवर्गे)

टिप्पणियाँ