ईशावास्‍योपनिषद्


शान्तिपाठः
ऊँ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।।
ऊँ शान्तिः शान्तिः शान्तिः

ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत्
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद् धनम् ।।1

कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँ समाः
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ।।2

असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः
तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ।।3

अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन् पूर्वमर्षत् ।
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्‍वा दधाति ।।4

तदेजति तन्नेजति तद् दूरे तद्वन्तिके
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ।।5

यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्‍यति ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ।।6

यस्मिन् सर्वाणि भूतान्यात्मैवभूद् विजानतः
तत्र को मोहः कः शोक एकत्वमनुपश्‍यतः ।।7

स पर्यगाच्छुक्रमकायमव्रण-
मस्नाविरँ शुद्धमपापविद्धम्
कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतो-
ऽर्थान् व्यदधाच्छाश्‍वतीभ्यः समाभ्यः ।।8

अन्धं तमः प्रविषन्ति येऽविद्यामुपासते ।
ततो भूय इव ते तमो य उ विद्यायाँ रताः ।।9

अन्यदेवाहुर्विद्ययान्यदाहुरविद्यया
इति शुश्रुम धीराणाँ ये नस्तद् विचचक्षिरे ।।10

विद्यां चाविद्यां च यस्तद् वेदोभयं सह ।
अविद्यया मृत्युं तीर्त्‍वा विद्ययामृतमश्‍नुते ।।11

अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते ।
ततो भूय इव ते तमो य उ सम्भूत्याँ रताः ।।12

अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात्
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ।।13

सम्भूतिं च विनाशं च यस्तद् वेदोभयँ सह ।
विनाशेन मृत्युं तीर्त्‍वा सम्भूत्यामृतमश्‍नुते ।।14

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
तत्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ।।15

पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्‍मीन् समूह तेजः
यत्ते रूपं कल्याणतमं तत्ते पश्‍यामि योऽसावसौ पुरुषः सोऽहमस्मि ।।16

वायुरनिलममृतमथेदं भस्मातँ शरीरम् ।
ऊँ क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर ।।17

अग्ने नय सुपथा राये अस्मान् विश्‍वानि देव वयुनानि विद्वान्
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम ।।18

ऊँ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।।
ऊँ शान्तिः शान्तिः शान्तिः


टिप्पणियाँ