वेदाङ्गानि


छन्‍द: पादौ तु वेदस्‍य हस्‍तौ कल्‍पोथ पठ्यते
ज्‍योतिषामयनं चक्षुर्निरुक्‍तं श्रोत्रमुच्‍यते ।
शिक्षा घ्राणं तु वेदस्‍य मुखं व्‍याकरणं स्‍मृतम्


1. शिक्षा - वेदस्‍य वर्णोच्‍चारणप्रकिया ।
2. व्याकरणम् - शब्‍दनिर्माणप्रक्रिया ।
3. ज्योतिषम् - कालनिर्धारणम् ।
4. निरुक्तम् - शब्‍दव्‍युत्‍पत्ति: ।
5. कल्पः - यज्ञवेदीनिर्माणप्रक्रिया ।
6. छन्दः - छन्‍दज्ञानम् ।


इति .....

टिप्पणियाँ