व्याकरणस्य प्रयोजनानि ।



1. रक्षा - वेदानां रक्षणार्थं व्याकरणम्
2. ऊहा - तर्कद्वारा शब्‍दानां सम्‍यक् सिद्धि: ।
3. आगम - वेदे यः शब्दः यथा अस्ति सः तथैव भवेत् तस्य प्रयोजनं यथावत् भवेत् तदर्थ व्याकरणम्।
4. लघु - लघ्वर्थं व्याकरणम्।
5. असंन्देहः - असंदेहानां निवृत्यर्थं व्याकरणम्।



टिप्पणियाँ