काव्यस्य प्रयोजनानि ।


काव्यं यशसेSर्थकृते व्यवहारविदे शिवेतरक्षतये ।
सद्यः परिनिर्वृत्तये कान्तासम्मिततयोपदेशयुजे ।।

1. यशप्राप्त्यर्थं काव्यम् - कालिदासादिप्रभृति यशप्राप्‍तुम् ।
2. अर्थप्राप्यत्यर्थम् - मयूरादिवत् धनप्राप्‍तुम् ।
3. व्यवहारज्ञानाय काव्यम्- बाणादिवत् व्‍यवहारज्ञानं प्राप्‍तुम् ।
4. कल्याणाय काव्यम् - अकल्‍याणनिवारणाय ।
5.     सद्य: परिनिर्वृत्‍तये - सत्‍वरमानन्‍दं प्राप्‍तुम् ।
6. कान्तायाः उपदेशसदृषं सद्यः निवृत्यर्थं काव्यम् - स्‍त्री यथा पतिम् उपदिशति तथैव उपदेशं प्राप्‍तुम् ।

इति एतेषां प्राप्‍त्‍यर्थं काव्‍यं क्रियते ।

टिप्पणियाँ