न्यासदशकम्


अहं मद्रक्षणभरो मद्रक्षणफलं तथा
न मम श्रीपतेरेवेत्यात्मानं निक्षिपेद् बुधः ।।

न्यस्याम्यकिंचनः श्रीमन्ननुकूलोऽन्यवर्जितः ।
विश्‍वासप्रार्थनापूर्वमात्मरक्षाभरं त्वयि ।।

स्वामी स्वशेषं स्ववशं स्वभरत्वेन निर्भरम्
स्वदत्तस्वधिया स्वार्थं स्वस्मिन्न्यस्यति मां स्वयम् ।।

त्वच्छेषत्वे स्थिरधियं त्वत्प्राप्त्येकप्रयोजनम्
निषिद्धकाम्यरहितं कुरु मां नित्यकिंकरम् ।।

देवीभूषणहेत्यादिजुष्‍टस्य भगवंस्तव 
नित्यं निरपराधेषु कैंकर्येषु नियुंक्ष्व माम् ।।

मां मदीयं च निखिलं चेतनाचेतनात्मकम्
स्वकैंकर्योपकरणं वरद स्वीकुरु स्वयम् ।।

त्वमेव रक्षकोऽसि मे त्वमेव करुणाकरः
न प्रवर्तय पापानि प्रवृत्तानि निवारय ।।

अकृत्यानां च करणं कृत्यानां वर्जनं च मे
क्षमस्व निखिलं देव प्रणतार्तिहर प्रभो ।।

श्रीमन्नियतपंचागं मद्रक्षणभरार्पणम्
अचीकरत्स्वयं स्वस्मिन्नतोऽहमिह निर्भरः ।।
इति श्रीवेंकटनाथकृतं न्यासदशकं सम्पूर्णम्
-->

टिप्पणियाँ