आचार्य ईश्‍वरकृष्‍ण: ।


  आचार्य ईश्‍वरकृष्‍ण: सांख्‍यस्‍य मूलशाखीय: आसीत् ।  अस्‍य समयमपि ईसापूर्वमेव सिद्ध्यते विद्वद्भि: ।  अस्‍य ग्रन्‍थस्‍य नाम 'सांख्‍यकारिका' इति अस्ति ।  केचन विद्वान्‍स: 'कनकसप्‍तति' (हिरण्‍यसप्‍तति) इति ग्रन्‍थम् अपि अस्‍यै‍व कृति: स्‍वीकृयन्‍ते ।  केचन तु सांख्‍यकारिकया सह हिरण्‍यसप्‍तते: अभिन्‍नत्‍वं स्‍वीकुर्वन्ति ।  ईश्‍वरकृष्‍णस्‍य सांख्‍यकारिकायां विविधविद्वद्भि: विविधा: टीका: कृता: यासु युक्तिदीपिका, गौडपादभाष्‍यम्, जयमंगला, तत्‍वकौमुदी, नारायणकृत सांख्‍यचन्द्रिकादया: प्रमुखा: सन्ति ।
-->

टिप्पणियाँ