वल्कलसङ्ग्रहणं,कुट्टन कण्डनावेक्षणम्,आचाम-मण्ड-तुष- कण-कुट्य--अङ्गाराणामुपयोजनम्, भृत्यवेतनभरणज्ञानम्,कृषिपशुपा लनचिन्ता,वाहनविधियोगाः, मेष-कु क्कुट-लावक--शुक-सारिका-परभृत- मयूर-वानर-मृगाणाम् अवेक्षणम्, दैवनिकायव्ययपिण्डी करणम् च विद्यात् ।"
(गृहराज्यम्-भागः २---रचयिता--ब्रह्मश्री उमामहेश्वरपण्डितः----१९४७ वत्सरे मुद्रितम्)
गोरसात् घृतकरणम्------क्षीर,दधि,घृतावि ष्करणादीनि कृत्यानि।
तथा तैलगुडयोः----------तैल,गुडसम् बन्धीनि यान्त्रिक कृत्यानि।
कार्पासस्य च सूत्रकर्तनम्------वस्त्रार्थं सूत्रनिर्माणानि।
सूत्रस्य च वानम्----------कार्पाससूत्रैः वस्त्राणां वयनम्।
शिक्य,रज्जु,पाश,वल्कल सङ्ग्रहणम्----शिक्य,रज्जु,पा श,वल्कलानां परिश्रमः।
कुट्टन,कण्डनावेक्षणम्----अन्ना र्थं धान्यादीनाम् अवहननदिकम्।
आचाम-मण्ड-तुष-कण-कुट्य-अङ्गारा णाम् उपयोगादिकम्।
भृत्यवेतनभरणज्ञानम्-------से वकेभ्यः वेतनदानादि परिज्ञानम्।
कृषिपशुपालनचिन्ता----व्यवसायः, पशुपोषणपालनादिकम्।
वाहनविधियोगाः------वृषभाश्वादी नाम् विनियोगविधयः।
मेष-कुक्कुट-लावक-शुक-सारिका- परभृत-मयूर-वानर मृगाणां पालनपोषणादिकम्।
दैनिकायव्ययपिण्डीकरणम्---दैनि क, आदायव्ययगणनादिषु जागरूकता।
आदायव्ययविषये श्लोकः-----
"गृहव्ययाय यद्द्रव्यं दिशेत् पत्न्याः करे पतिः,
"सावत्सरिकमायं सङ्ख्याय तदनुरूपं व्ययं कुर्यात्--अतिव्ययमसद्व्ययं वा कुर्वाणं रहसि बोधयेत्"
भारते पुरा प्रतिगृहे उपरि प्रोक्तानि कृत्यानि आसन्।
(पश्यन्तु च वात्स्यायनकामसूत्राण्यपि--४-१- ३३,३४ सूत्राणि। (अनुवर्तते)
अभिवाद्य,
ऐवियन्।
-->
0 टिप्पणियाँ