ब्राह्मणस्‍य विधय: ।


   ब्राह्मणग्रन्‍थानां मुख्‍यप्रतिपाद्यविषय: विधि: अस्ति ।  विधे: अंगभूतानि 10 वस्‍तूनि निम्‍नलिखितानि सन्ति ।
हेतुर्निवचनं निन्‍दा प्रशंसा संशयो विधि: 
प्रक्रिया पुराकल्‍पो व्‍यवधारणकल्‍पना 
उपमानं दशैतेतो विधयो ब्राह्मणस्‍य तु ।।  
  1. हेतु:
  2. निर्वचनम् 
  3. निन्‍दा 
  4. प्रशंसा 
  5. संशय: 
  6. विधि: 
  7. प्रक्रिया 
  8. पुराकल्‍प: 
  9. व्‍यवधारणकल्‍पना
  10. उपमानम् 

   एतेष्‍वपि विधि:, विनियोग:, हेतु:, अर्थवाद:, निरुक्ति:, आख्‍यानम् , एतानि प्रमुखानि सन्ति ।  एतेषु अपि विधि: सर्वप्रमुखा अस्ति । 
-->

टिप्पणियाँ