प्रमुखशिक्षाग्रन्‍था:

शिक्षाग्रन्‍थेषु प्रमुखशिक्षाग्रन्‍थाणामत्र परिचय: दीयते । 

ऋग्‍वैदिकशिक्षाग्रन्‍था: - पाणि‍नीयशिक्षा ।

यजुर्वेदीयशिक्षाग्रन्‍था: - याज्ञवल्‍क्‍यशिक्षा, वाशिष्‍ठीशिक्षा, माण्‍डव्‍यशिक्षा, भरद्वाजशिक्षा, माध्‍यन्दिनिशिक्षा, अवसाननिर्णयशिक्षा च । 

सामवेदीयशिक्षाग्रन्‍था: - नारदीयशिक्षा, शाकटायनकृत ऋक्‍तन्त्रम् च 

अथर्ववेदीयशिक्षाग्रन्‍था: - माण्‍डूकीशिक्षा, कौत्‍सप्रणीत शौनकीयाशिक्षा (चतुरध्‍यायिका), व्‍यासशिक्षा, कात्‍यायनीशिक्षा, पाराशरीशिक्षा, अमोघानन्दिनीशिक्षा, वर्णरत्‍नप्रदीपिकाशिक्षा, केशवीशिक्षा, मल्‍लशर्मशिक्षा, स्‍वरांकुशशिक्षा, क्रमसन्‍धानशिक्षा, गलदृकशिक्षा, मन:स्‍वारशिक्षा इत्‍यादय: शिक्षाग्रन्‍था: उपलभ्‍यन्‍ते । 
   एतदरिक्तं कानिचन् शिक्षासूत्राणि अपि निगदितानि सन्ति यथा - आपिशलि, पाणिनि एवं च चन्‍द्रगोमी रचितशिक्षासूत्राणि । 
   इति  

टिप्पणियाँ